Declension table of ?kṣiprahoma

Deva

MasculineSingularDualPlural
Nominativekṣiprahomaḥ kṣiprahomau kṣiprahomāḥ
Vocativekṣiprahoma kṣiprahomau kṣiprahomāḥ
Accusativekṣiprahomam kṣiprahomau kṣiprahomān
Instrumentalkṣiprahomeṇa kṣiprahomābhyām kṣiprahomaiḥ kṣiprahomebhiḥ
Dativekṣiprahomāya kṣiprahomābhyām kṣiprahomebhyaḥ
Ablativekṣiprahomāt kṣiprahomābhyām kṣiprahomebhyaḥ
Genitivekṣiprahomasya kṣiprahomayoḥ kṣiprahomāṇām
Locativekṣiprahome kṣiprahomayoḥ kṣiprahomeṣu

Compound kṣiprahoma -

Adverb -kṣiprahomam -kṣiprahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria