Declension table of ?kṣiprahasta

Deva

MasculineSingularDualPlural
Nominativekṣiprahastaḥ kṣiprahastau kṣiprahastāḥ
Vocativekṣiprahasta kṣiprahastau kṣiprahastāḥ
Accusativekṣiprahastam kṣiprahastau kṣiprahastān
Instrumentalkṣiprahastena kṣiprahastābhyām kṣiprahastaiḥ kṣiprahastebhiḥ
Dativekṣiprahastāya kṣiprahastābhyām kṣiprahastebhyaḥ
Ablativekṣiprahastāt kṣiprahastābhyām kṣiprahastebhyaḥ
Genitivekṣiprahastasya kṣiprahastayoḥ kṣiprahastānām
Locativekṣiprahaste kṣiprahastayoḥ kṣiprahasteṣu

Compound kṣiprahasta -

Adverb -kṣiprahastam -kṣiprahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria