Declension table of ?kṣipragati

Deva

MasculineSingularDualPlural
Nominativekṣipragatiḥ kṣipragatī kṣipragatayaḥ
Vocativekṣipragate kṣipragatī kṣipragatayaḥ
Accusativekṣipragatim kṣipragatī kṣipragatīn
Instrumentalkṣipragatinā kṣipragatibhyām kṣipragatibhiḥ
Dativekṣipragataye kṣipragatibhyām kṣipragatibhyaḥ
Ablativekṣipragateḥ kṣipragatibhyām kṣipragatibhyaḥ
Genitivekṣipragateḥ kṣipragatyoḥ kṣipragatīnām
Locativekṣipragatau kṣipragatyoḥ kṣipragatiṣu

Compound kṣipragati -

Adverb -kṣipragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria