Declension table of ?kṣipragarbha

Deva

MasculineSingularDualPlural
Nominativekṣipragarbhaḥ kṣipragarbhau kṣipragarbhāḥ
Vocativekṣipragarbha kṣipragarbhau kṣipragarbhāḥ
Accusativekṣipragarbham kṣipragarbhau kṣipragarbhān
Instrumentalkṣipragarbheṇa kṣipragarbhābhyām kṣipragarbhaiḥ kṣipragarbhebhiḥ
Dativekṣipragarbhāya kṣipragarbhābhyām kṣipragarbhebhyaḥ
Ablativekṣipragarbhāt kṣipragarbhābhyām kṣipragarbhebhyaḥ
Genitivekṣipragarbhasya kṣipragarbhayoḥ kṣipragarbhāṇām
Locativekṣipragarbhe kṣipragarbhayoḥ kṣipragarbheṣu

Compound kṣipragarbha -

Adverb -kṣipragarbham -kṣipragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria