Declension table of ?kṣipradhanvanā

Deva

FeminineSingularDualPlural
Nominativekṣipradhanvanā kṣipradhanvane kṣipradhanvanāḥ
Vocativekṣipradhanvane kṣipradhanvane kṣipradhanvanāḥ
Accusativekṣipradhanvanām kṣipradhanvane kṣipradhanvanāḥ
Instrumentalkṣipradhanvanayā kṣipradhanvanābhyām kṣipradhanvanābhiḥ
Dativekṣipradhanvanāyai kṣipradhanvanābhyām kṣipradhanvanābhyaḥ
Ablativekṣipradhanvanāyāḥ kṣipradhanvanābhyām kṣipradhanvanābhyaḥ
Genitivekṣipradhanvanāyāḥ kṣipradhanvanayoḥ kṣipradhanvanānām
Locativekṣipradhanvanāyām kṣipradhanvanayoḥ kṣipradhanvanāsu

Adverb -kṣipradhanvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria