Declension table of ?kṣipradhanvan

Deva

NeuterSingularDualPlural
Nominativekṣipradhanva kṣipradhanvnī kṣipradhanvanī kṣipradhanvāni
Vocativekṣipradhanvan kṣipradhanva kṣipradhanvnī kṣipradhanvanī kṣipradhanvāni
Accusativekṣipradhanva kṣipradhanvnī kṣipradhanvanī kṣipradhanvāni
Instrumentalkṣipradhanvanā kṣipradhanvabhyām kṣipradhanvabhiḥ
Dativekṣipradhanvane kṣipradhanvabhyām kṣipradhanvabhyaḥ
Ablativekṣipradhanvanaḥ kṣipradhanvabhyām kṣipradhanvabhyaḥ
Genitivekṣipradhanvanaḥ kṣipradhanvanoḥ kṣipradhanvanām
Locativekṣipradhanvani kṣipradhanvanoḥ kṣipradhanvasu

Compound kṣipradhanva -

Adverb -kṣipradhanva -kṣipradhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria