Declension table of ?kṣiprārtha

Deva

MasculineSingularDualPlural
Nominativekṣiprārthaḥ kṣiprārthau kṣiprārthāḥ
Vocativekṣiprārtha kṣiprārthau kṣiprārthāḥ
Accusativekṣiprārtham kṣiprārthau kṣiprārthān
Instrumentalkṣiprārthena kṣiprārthābhyām kṣiprārthaiḥ kṣiprārthebhiḥ
Dativekṣiprārthāya kṣiprārthābhyām kṣiprārthebhyaḥ
Ablativekṣiprārthāt kṣiprārthābhyām kṣiprārthebhyaḥ
Genitivekṣiprārthasya kṣiprārthayoḥ kṣiprārthānām
Locativekṣiprārthe kṣiprārthayoḥ kṣiprārtheṣu

Compound kṣiprārtha -

Adverb -kṣiprārtham -kṣiprārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria