Declension table of ?kṣipaṇyu_ā

Deva

FeminineSingularDualPlural
Nominativekṣipaṇyu_ā kṣipaṇyu_e kṣipaṇyu_āḥ
Vocativekṣipaṇyu_e kṣipaṇyu_e kṣipaṇyu_āḥ
Accusativekṣipaṇyu_ām kṣipaṇyu_e kṣipaṇyu_āḥ
Instrumentalkṣipaṇyu_ayā kṣipaṇyu_ābhyām kṣipaṇyu_ābhiḥ
Dativekṣipaṇyu_āyai kṣipaṇyu_ābhyām kṣipaṇyu_ābhyaḥ
Ablativekṣipaṇyu_āyāḥ kṣipaṇyu_ābhyām kṣipaṇyu_ābhyaḥ
Genitivekṣipaṇyu_āyāḥ kṣipaṇyu_ayoḥ kṣipaṇyu_ānām
Locativekṣipaṇyu_āyām kṣipaṇyu_ayoḥ kṣipaṇyu_āsu

Adverb -kṣipaṇyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria