Declension table of ?kṣipaṇyu

Deva

NeuterSingularDualPlural
Nominativekṣipaṇyu kṣipaṇyunī kṣipaṇyūni
Vocativekṣipaṇyu kṣipaṇyunī kṣipaṇyūni
Accusativekṣipaṇyu kṣipaṇyunī kṣipaṇyūni
Instrumentalkṣipaṇyunā kṣipaṇyubhyām kṣipaṇyubhiḥ
Dativekṣipaṇyune kṣipaṇyubhyām kṣipaṇyubhyaḥ
Ablativekṣipaṇyunaḥ kṣipaṇyubhyām kṣipaṇyubhyaḥ
Genitivekṣipaṇyunaḥ kṣipaṇyunoḥ kṣipaṇyūnām
Locativekṣipaṇyuni kṣipaṇyunoḥ kṣipaṇyuṣu

Compound kṣipaṇyu -

Adverb -kṣipaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria