Declension table of ?kṣipaṇyu

Deva

MasculineSingularDualPlural
Nominativekṣipaṇyuḥ kṣipaṇyū kṣipaṇyavaḥ
Vocativekṣipaṇyo kṣipaṇyū kṣipaṇyavaḥ
Accusativekṣipaṇyum kṣipaṇyū kṣipaṇyūn
Instrumentalkṣipaṇyunā kṣipaṇyubhyām kṣipaṇyubhiḥ
Dativekṣipaṇyave kṣipaṇyubhyām kṣipaṇyubhyaḥ
Ablativekṣipaṇyoḥ kṣipaṇyubhyām kṣipaṇyubhyaḥ
Genitivekṣipaṇyoḥ kṣipaṇyvoḥ kṣipaṇyūnām
Locativekṣipaṇyau kṣipaṇyvoḥ kṣipaṇyuṣu

Compound kṣipaṇyu -

Adverb -kṣipaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria