Declension table of ?kṣipaṇi

Deva

FeminineSingularDualPlural
Nominativekṣipaṇiḥ kṣipaṇī kṣipaṇayaḥ
Vocativekṣipaṇe kṣipaṇī kṣipaṇayaḥ
Accusativekṣipaṇim kṣipaṇī kṣipaṇīḥ
Instrumentalkṣipaṇyā kṣipaṇibhyām kṣipaṇibhiḥ
Dativekṣipaṇyai kṣipaṇaye kṣipaṇibhyām kṣipaṇibhyaḥ
Ablativekṣipaṇyāḥ kṣipaṇeḥ kṣipaṇibhyām kṣipaṇibhyaḥ
Genitivekṣipaṇyāḥ kṣipaṇeḥ kṣipaṇyoḥ kṣipaṇīnām
Locativekṣipaṇyām kṣipaṇau kṣipaṇyoḥ kṣipaṇiṣu

Compound kṣipaṇi -

Adverb -kṣipaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria