Declension table of ?kṣipaṇa

Deva

NeuterSingularDualPlural
Nominativekṣipaṇam kṣipaṇe kṣipaṇāni
Vocativekṣipaṇa kṣipaṇe kṣipaṇāni
Accusativekṣipaṇam kṣipaṇe kṣipaṇāni
Instrumentalkṣipaṇena kṣipaṇābhyām kṣipaṇaiḥ
Dativekṣipaṇāya kṣipaṇābhyām kṣipaṇebhyaḥ
Ablativekṣipaṇāt kṣipaṇābhyām kṣipaṇebhyaḥ
Genitivekṣipaṇasya kṣipaṇayoḥ kṣipaṇānām
Locativekṣipaṇe kṣipaṇayoḥ kṣipaṇeṣu

Compound kṣipaṇa -

Adverb -kṣipaṇam -kṣipaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria