Declension table of ?kṣipaṇa

Deva

MasculineSingularDualPlural
Nominativekṣipaṇaḥ kṣipaṇau kṣipaṇāḥ
Vocativekṣipaṇa kṣipaṇau kṣipaṇāḥ
Accusativekṣipaṇam kṣipaṇau kṣipaṇān
Instrumentalkṣipaṇena kṣipaṇābhyām kṣipaṇaiḥ kṣipaṇebhiḥ
Dativekṣipaṇāya kṣipaṇābhyām kṣipaṇebhyaḥ
Ablativekṣipaṇāt kṣipaṇābhyām kṣipaṇebhyaḥ
Genitivekṣipaṇasya kṣipaṇayoḥ kṣipaṇānām
Locativekṣipaṇe kṣipaṇayoḥ kṣipaṇeṣu

Compound kṣipaṇa -

Adverb -kṣipaṇam -kṣipaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria