Declension table of ?kṣīrottha

Deva

NeuterSingularDualPlural
Nominativekṣīrottham kṣīrotthe kṣīrotthāni
Vocativekṣīrottha kṣīrotthe kṣīrotthāni
Accusativekṣīrottham kṣīrotthe kṣīrotthāni
Instrumentalkṣīrotthena kṣīrotthābhyām kṣīrotthaiḥ
Dativekṣīrotthāya kṣīrotthābhyām kṣīrotthebhyaḥ
Ablativekṣīrotthāt kṣīrotthābhyām kṣīrotthebhyaḥ
Genitivekṣīrotthasya kṣīrotthayoḥ kṣīrotthānām
Locativekṣīrotthe kṣīrotthayoḥ kṣīrottheṣu

Compound kṣīrottha -

Adverb -kṣīrottham -kṣīrotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria