Declension table of ?kṣīrodajā

Deva

FeminineSingularDualPlural
Nominativekṣīrodajā kṣīrodaje kṣīrodajāḥ
Vocativekṣīrodaje kṣīrodaje kṣīrodajāḥ
Accusativekṣīrodajām kṣīrodaje kṣīrodajāḥ
Instrumentalkṣīrodajayā kṣīrodajābhyām kṣīrodajābhiḥ
Dativekṣīrodajāyai kṣīrodajābhyām kṣīrodajābhyaḥ
Ablativekṣīrodajāyāḥ kṣīrodajābhyām kṣīrodajābhyaḥ
Genitivekṣīrodajāyāḥ kṣīrodajayoḥ kṣīrodajānām
Locativekṣīrodajāyām kṣīrodajayoḥ kṣīrodajāsu

Adverb -kṣīrodajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria