Declension table of ?kṣīrodārṇava

Deva

MasculineSingularDualPlural
Nominativekṣīrodārṇavaḥ kṣīrodārṇavau kṣīrodārṇavāḥ
Vocativekṣīrodārṇava kṣīrodārṇavau kṣīrodārṇavāḥ
Accusativekṣīrodārṇavam kṣīrodārṇavau kṣīrodārṇavān
Instrumentalkṣīrodārṇavena kṣīrodārṇavābhyām kṣīrodārṇavaiḥ kṣīrodārṇavebhiḥ
Dativekṣīrodārṇavāya kṣīrodārṇavābhyām kṣīrodārṇavebhyaḥ
Ablativekṣīrodārṇavāt kṣīrodārṇavābhyām kṣīrodārṇavebhyaḥ
Genitivekṣīrodārṇavasya kṣīrodārṇavayoḥ kṣīrodārṇavānām
Locativekṣīrodārṇave kṣīrodārṇavayoḥ kṣīrodārṇaveṣu

Compound kṣīrodārṇava -

Adverb -kṣīrodārṇavam -kṣīrodārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria