Declension table of ?kṣīrika

Deva

MasculineSingularDualPlural
Nominativekṣīrikaḥ kṣīrikau kṣīrikāḥ
Vocativekṣīrika kṣīrikau kṣīrikāḥ
Accusativekṣīrikam kṣīrikau kṣīrikān
Instrumentalkṣīrikeṇa kṣīrikābhyām kṣīrikaiḥ kṣīrikebhiḥ
Dativekṣīrikāya kṣīrikābhyām kṣīrikebhyaḥ
Ablativekṣīrikāt kṣīrikābhyām kṣīrikebhyaḥ
Genitivekṣīrikasya kṣīrikayoḥ kṣīrikāṇām
Locativekṣīrike kṣīrikayoḥ kṣīrikeṣu

Compound kṣīrika -

Adverb -kṣīrikam -kṣīrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria