Declension table of ?kṣīrīśa

Deva

MasculineSingularDualPlural
Nominativekṣīrīśaḥ kṣīrīśau kṣīrīśāḥ
Vocativekṣīrīśa kṣīrīśau kṣīrīśāḥ
Accusativekṣīrīśam kṣīrīśau kṣīrīśān
Instrumentalkṣīrīśena kṣīrīśābhyām kṣīrīśaiḥ kṣīrīśebhiḥ
Dativekṣīrīśāya kṣīrīśābhyām kṣīrīśebhyaḥ
Ablativekṣīrīśāt kṣīrīśābhyām kṣīrīśebhyaḥ
Genitivekṣīrīśasya kṣīrīśayoḥ kṣīrīśānām
Locativekṣīrīśe kṣīrīśayoḥ kṣīrīśeṣu

Compound kṣīrīśa -

Adverb -kṣīrīśam -kṣīrīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria