Declension table of ?kṣīriṇī

Deva

FeminineSingularDualPlural
Nominativekṣīriṇī kṣīriṇyau kṣīriṇyaḥ
Vocativekṣīriṇi kṣīriṇyau kṣīriṇyaḥ
Accusativekṣīriṇīm kṣīriṇyau kṣīriṇīḥ
Instrumentalkṣīriṇyā kṣīriṇībhyām kṣīriṇībhiḥ
Dativekṣīriṇyai kṣīriṇībhyām kṣīriṇībhyaḥ
Ablativekṣīriṇyāḥ kṣīriṇībhyām kṣīriṇībhyaḥ
Genitivekṣīriṇyāḥ kṣīriṇyoḥ kṣīriṇīnām
Locativekṣīriṇyām kṣīriṇyoḥ kṣīriṇīṣu

Compound kṣīriṇi - kṣīriṇī -

Adverb -kṣīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria