Declension table of ?kṣīraśrī_ā

Deva

FeminineSingularDualPlural
Nominativekṣīraśrī_ā kṣīraśrī_e kṣīraśrī_āḥ
Vocativekṣīraśrī_e kṣīraśrī_e kṣīraśrī_āḥ
Accusativekṣīraśrī_ām kṣīraśrī_e kṣīraśrī_āḥ
Instrumentalkṣīraśrī_ayā kṣīraśrī_ābhyām kṣīraśrī_ābhiḥ
Dativekṣīraśrī_āyai kṣīraśrī_ābhyām kṣīraśrī_ābhyaḥ
Ablativekṣīraśrī_āyāḥ kṣīraśrī_ābhyām kṣīraśrī_ābhyaḥ
Genitivekṣīraśrī_āyāḥ kṣīraśrī_ayoḥ kṣīraśrī_ānām
Locativekṣīraśrī_āyām kṣīraśrī_ayoḥ kṣīraśrī_āsu

Adverb -kṣīraśrī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria