Declension table of ?kṣīraśrī

Deva

NeuterSingularDualPlural
Nominativekṣīraśri kṣīraśriṇī kṣīraśrīṇi
Vocativekṣīraśri kṣīraśriṇī kṣīraśrīṇi
Accusativekṣīraśri kṣīraśriṇī kṣīraśrīṇi
Instrumentalkṣīraśriṇā kṣīraśribhyām kṣīraśribhiḥ
Dativekṣīraśriṇe kṣīraśribhyām kṣīraśribhyaḥ
Ablativekṣīraśriṇaḥ kṣīraśribhyām kṣīraśribhyaḥ
Genitivekṣīraśriṇaḥ kṣīraśriṇoḥ kṣīraśrīṇām
Locativekṣīraśriṇi kṣīraśriṇoḥ kṣīraśriṣu

Compound kṣīraśri -

Adverb -kṣīraśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria