Declension table of ?kṣīraśrī

Deva

MasculineSingularDualPlural
Nominativekṣīraśrīḥ kṣīraśriyau kṣīraśriyaḥ
Vocativekṣīraśrīḥ kṣīraśriyau kṣīraśriyaḥ
Accusativekṣīraśriyam kṣīraśriyau kṣīraśriyaḥ
Instrumentalkṣīraśriyā kṣīraśrībhyām kṣīraśrībhiḥ
Dativekṣīraśriye kṣīraśrībhyām kṣīraśrībhyaḥ
Ablativekṣīraśriyaḥ kṣīraśrībhyām kṣīraśrībhyaḥ
Genitivekṣīraśriyaḥ kṣīraśriyoḥ kṣīraśriyām
Locativekṣīraśriyi kṣīraśriyoḥ kṣīraśrīṣu

Compound kṣīraśrī -

Adverb -kṣīraśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria