Declension table of ?kṣīraśīrṣaka

Deva

MasculineSingularDualPlural
Nominativekṣīraśīrṣakaḥ kṣīraśīrṣakau kṣīraśīrṣakāḥ
Vocativekṣīraśīrṣaka kṣīraśīrṣakau kṣīraśīrṣakāḥ
Accusativekṣīraśīrṣakam kṣīraśīrṣakau kṣīraśīrṣakān
Instrumentalkṣīraśīrṣakeṇa kṣīraśīrṣakābhyām kṣīraśīrṣakaiḥ kṣīraśīrṣakebhiḥ
Dativekṣīraśīrṣakāya kṣīraśīrṣakābhyām kṣīraśīrṣakebhyaḥ
Ablativekṣīraśīrṣakāt kṣīraśīrṣakābhyām kṣīraśīrṣakebhyaḥ
Genitivekṣīraśīrṣakasya kṣīraśīrṣakayoḥ kṣīraśīrṣakāṇām
Locativekṣīraśīrṣake kṣīraśīrṣakayoḥ kṣīraśīrṣakeṣu

Compound kṣīraśīrṣaka -

Adverb -kṣīraśīrṣakam -kṣīraśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria