Declension table of ?kṣīraśara

Deva

MasculineSingularDualPlural
Nominativekṣīraśaraḥ kṣīraśarau kṣīraśarāḥ
Vocativekṣīraśara kṣīraśarau kṣīraśarāḥ
Accusativekṣīraśaram kṣīraśarau kṣīraśarān
Instrumentalkṣīraśareṇa kṣīraśarābhyām kṣīraśaraiḥ kṣīraśarebhiḥ
Dativekṣīraśarāya kṣīraśarābhyām kṣīraśarebhyaḥ
Ablativekṣīraśarāt kṣīraśarābhyām kṣīraśarebhyaḥ
Genitivekṣīraśarasya kṣīraśarayoḥ kṣīraśarāṇām
Locativekṣīraśare kṣīraśarayoḥ kṣīraśareṣu

Compound kṣīraśara -

Adverb -kṣīraśaram -kṣīraśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria