Declension table of ?kṣīraśāka

Deva

NeuterSingularDualPlural
Nominativekṣīraśākam kṣīraśāke kṣīraśākāni
Vocativekṣīraśāka kṣīraśāke kṣīraśākāni
Accusativekṣīraśākam kṣīraśāke kṣīraśākāni
Instrumentalkṣīraśākena kṣīraśākābhyām kṣīraśākaiḥ
Dativekṣīraśākāya kṣīraśākābhyām kṣīraśākebhyaḥ
Ablativekṣīraśākāt kṣīraśākābhyām kṣīraśākebhyaḥ
Genitivekṣīraśākasya kṣīraśākayoḥ kṣīraśākānām
Locativekṣīraśāke kṣīraśākayoḥ kṣīraśākeṣu

Compound kṣīraśāka -

Adverb -kṣīraśākam -kṣīraśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria