Declension table of ?kṣīraśṛṅgī

Deva

FeminineSingularDualPlural
Nominativekṣīraśṛṅgī kṣīraśṛṅgyau kṣīraśṛṅgyaḥ
Vocativekṣīraśṛṅgi kṣīraśṛṅgyau kṣīraśṛṅgyaḥ
Accusativekṣīraśṛṅgīm kṣīraśṛṅgyau kṣīraśṛṅgīḥ
Instrumentalkṣīraśṛṅgyā kṣīraśṛṅgībhyām kṣīraśṛṅgībhiḥ
Dativekṣīraśṛṅgyai kṣīraśṛṅgībhyām kṣīraśṛṅgībhyaḥ
Ablativekṣīraśṛṅgyāḥ kṣīraśṛṅgībhyām kṣīraśṛṅgībhyaḥ
Genitivekṣīraśṛṅgyāḥ kṣīraśṛṅgyoḥ kṣīraśṛṅgīṇām
Locativekṣīraśṛṅgyām kṣīraśṛṅgyoḥ kṣīraśṛṅgīṣu

Compound kṣīraśṛṅgi - kṣīraśṛṅgī -

Adverb -kṣīraśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria