Declension table of ?kṣīrayājinī

Deva

FeminineSingularDualPlural
Nominativekṣīrayājinī kṣīrayājinyau kṣīrayājinyaḥ
Vocativekṣīrayājini kṣīrayājinyau kṣīrayājinyaḥ
Accusativekṣīrayājinīm kṣīrayājinyau kṣīrayājinīḥ
Instrumentalkṣīrayājinyā kṣīrayājinībhyām kṣīrayājinībhiḥ
Dativekṣīrayājinyai kṣīrayājinībhyām kṣīrayājinībhyaḥ
Ablativekṣīrayājinyāḥ kṣīrayājinībhyām kṣīrayājinībhyaḥ
Genitivekṣīrayājinyāḥ kṣīrayājinyoḥ kṣīrayājinīnām
Locativekṣīrayājinyām kṣīrayājinyoḥ kṣīrayājinīṣu

Compound kṣīrayājini - kṣīrayājinī -

Adverb -kṣīrayājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria