Declension table of ?kṣīrayājin

Deva

NeuterSingularDualPlural
Nominativekṣīrayāji kṣīrayājinī kṣīrayājīni
Vocativekṣīrayājin kṣīrayāji kṣīrayājinī kṣīrayājīni
Accusativekṣīrayāji kṣīrayājinī kṣīrayājīni
Instrumentalkṣīrayājinā kṣīrayājibhyām kṣīrayājibhiḥ
Dativekṣīrayājine kṣīrayājibhyām kṣīrayājibhyaḥ
Ablativekṣīrayājinaḥ kṣīrayājibhyām kṣīrayājibhyaḥ
Genitivekṣīrayājinaḥ kṣīrayājinoḥ kṣīrayājinām
Locativekṣīrayājini kṣīrayājinoḥ kṣīrayājiṣu

Compound kṣīrayāji -

Adverb -kṣīrayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria