Declension table of ?kṣīrayaṣṭika

Deva

MasculineSingularDualPlural
Nominativekṣīrayaṣṭikaḥ kṣīrayaṣṭikau kṣīrayaṣṭikāḥ
Vocativekṣīrayaṣṭika kṣīrayaṣṭikau kṣīrayaṣṭikāḥ
Accusativekṣīrayaṣṭikam kṣīrayaṣṭikau kṣīrayaṣṭikān
Instrumentalkṣīrayaṣṭikena kṣīrayaṣṭikābhyām kṣīrayaṣṭikaiḥ kṣīrayaṣṭikebhiḥ
Dativekṣīrayaṣṭikāya kṣīrayaṣṭikābhyām kṣīrayaṣṭikebhyaḥ
Ablativekṣīrayaṣṭikāt kṣīrayaṣṭikābhyām kṣīrayaṣṭikebhyaḥ
Genitivekṣīrayaṣṭikasya kṣīrayaṣṭikayoḥ kṣīrayaṣṭikānām
Locativekṣīrayaṣṭike kṣīrayaṣṭikayoḥ kṣīrayaṣṭikeṣu

Compound kṣīrayaṣṭika -

Adverb -kṣīrayaṣṭikam -kṣīrayaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria