Declension table of ?kṣīravrata

Deva

NeuterSingularDualPlural
Nominativekṣīravratam kṣīravrate kṣīravratāni
Vocativekṣīravrata kṣīravrate kṣīravratāni
Accusativekṣīravratam kṣīravrate kṣīravratāni
Instrumentalkṣīravratena kṣīravratābhyām kṣīravrataiḥ
Dativekṣīravratāya kṣīravratābhyām kṣīravratebhyaḥ
Ablativekṣīravratāt kṣīravratābhyām kṣīravratebhyaḥ
Genitivekṣīravratasya kṣīravratayoḥ kṣīravratānām
Locativekṣīravrate kṣīravratayoḥ kṣīravrateṣu

Compound kṣīravrata -

Adverb -kṣīravratam -kṣīravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria