Declension table of ?kṣīravidārikā

Deva

FeminineSingularDualPlural
Nominativekṣīravidārikā kṣīravidārike kṣīravidārikāḥ
Vocativekṣīravidārike kṣīravidārike kṣīravidārikāḥ
Accusativekṣīravidārikām kṣīravidārike kṣīravidārikāḥ
Instrumentalkṣīravidārikayā kṣīravidārikābhyām kṣīravidārikābhiḥ
Dativekṣīravidārikāyai kṣīravidārikābhyām kṣīravidārikābhyaḥ
Ablativekṣīravidārikāyāḥ kṣīravidārikābhyām kṣīravidārikābhyaḥ
Genitivekṣīravidārikāyāḥ kṣīravidārikayoḥ kṣīravidārikāṇām
Locativekṣīravidārikāyām kṣīravidārikayoḥ kṣīravidārikāsu

Adverb -kṣīravidārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria