Declension table of ?kṣīravidārī

Deva

FeminineSingularDualPlural
Nominativekṣīravidārī kṣīravidāryau kṣīravidāryaḥ
Vocativekṣīravidāri kṣīravidāryau kṣīravidāryaḥ
Accusativekṣīravidārīm kṣīravidāryau kṣīravidārīḥ
Instrumentalkṣīravidāryā kṣīravidārībhyām kṣīravidārībhiḥ
Dativekṣīravidāryai kṣīravidārībhyām kṣīravidārībhyaḥ
Ablativekṣīravidāryāḥ kṣīravidārībhyām kṣīravidārībhyaḥ
Genitivekṣīravidāryāḥ kṣīravidāryoḥ kṣīravidārīṇām
Locativekṣīravidāryām kṣīravidāryoḥ kṣīravidārīṣu

Compound kṣīravidāri - kṣīravidārī -

Adverb -kṣīravidāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria