Declension table of ?kṣīraviṣāṇikā

Deva

FeminineSingularDualPlural
Nominativekṣīraviṣāṇikā kṣīraviṣāṇike kṣīraviṣāṇikāḥ
Vocativekṣīraviṣāṇike kṣīraviṣāṇike kṣīraviṣāṇikāḥ
Accusativekṣīraviṣāṇikām kṣīraviṣāṇike kṣīraviṣāṇikāḥ
Instrumentalkṣīraviṣāṇikayā kṣīraviṣāṇikābhyām kṣīraviṣāṇikābhiḥ
Dativekṣīraviṣāṇikāyai kṣīraviṣāṇikābhyām kṣīraviṣāṇikābhyaḥ
Ablativekṣīraviṣāṇikāyāḥ kṣīraviṣāṇikābhyām kṣīraviṣāṇikābhyaḥ
Genitivekṣīraviṣāṇikāyāḥ kṣīraviṣāṇikayoḥ kṣīraviṣāṇikānām
Locativekṣīraviṣāṇikāyām kṣīraviṣāṇikayoḥ kṣīraviṣāṇikāsu

Adverb -kṣīraviṣāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria