Declension table of ?kṣīravatī

Deva

FeminineSingularDualPlural
Nominativekṣīravatī kṣīravatyau kṣīravatyaḥ
Vocativekṣīravati kṣīravatyau kṣīravatyaḥ
Accusativekṣīravatīm kṣīravatyau kṣīravatīḥ
Instrumentalkṣīravatyā kṣīravatībhyām kṣīravatībhiḥ
Dativekṣīravatyai kṣīravatībhyām kṣīravatībhyaḥ
Ablativekṣīravatyāḥ kṣīravatībhyām kṣīravatībhyaḥ
Genitivekṣīravatyāḥ kṣīravatyoḥ kṣīravatīnām
Locativekṣīravatyām kṣīravatyoḥ kṣīravatīṣu

Compound kṣīravati - kṣīravatī -

Adverb -kṣīravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria