Declension table of ?kṣīravat

Deva

MasculineSingularDualPlural
Nominativekṣīravān kṣīravantau kṣīravantaḥ
Vocativekṣīravan kṣīravantau kṣīravantaḥ
Accusativekṣīravantam kṣīravantau kṣīravataḥ
Instrumentalkṣīravatā kṣīravadbhyām kṣīravadbhiḥ
Dativekṣīravate kṣīravadbhyām kṣīravadbhyaḥ
Ablativekṣīravataḥ kṣīravadbhyām kṣīravadbhyaḥ
Genitivekṣīravataḥ kṣīravatoḥ kṣīravatām
Locativekṣīravati kṣīravatoḥ kṣīravatsu

Compound kṣīravat -

Adverb -kṣīravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria