Declension table of ?kṣīravanaspati

Deva

MasculineSingularDualPlural
Nominativekṣīravanaspatiḥ kṣīravanaspatī kṣīravanaspatayaḥ
Vocativekṣīravanaspate kṣīravanaspatī kṣīravanaspatayaḥ
Accusativekṣīravanaspatim kṣīravanaspatī kṣīravanaspatīn
Instrumentalkṣīravanaspatinā kṣīravanaspatibhyām kṣīravanaspatibhiḥ
Dativekṣīravanaspataye kṣīravanaspatibhyām kṣīravanaspatibhyaḥ
Ablativekṣīravanaspateḥ kṣīravanaspatibhyām kṣīravanaspatibhyaḥ
Genitivekṣīravanaspateḥ kṣīravanaspatyoḥ kṣīravanaspatīnām
Locativekṣīravanaspatau kṣīravanaspatyoḥ kṣīravanaspatiṣu

Compound kṣīravanaspati -

Adverb -kṣīravanaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria