Declension table of ?kṣīravallī

Deva

FeminineSingularDualPlural
Nominativekṣīravallī kṣīravallyau kṣīravallyaḥ
Vocativekṣīravalli kṣīravallyau kṣīravallyaḥ
Accusativekṣīravallīm kṣīravallyau kṣīravallīḥ
Instrumentalkṣīravallyā kṣīravallībhyām kṣīravallībhiḥ
Dativekṣīravallyai kṣīravallībhyām kṣīravallībhyaḥ
Ablativekṣīravallyāḥ kṣīravallībhyām kṣīravallībhyaḥ
Genitivekṣīravallyāḥ kṣīravallyoḥ kṣīravallīnām
Locativekṣīravallyām kṣīravallyoḥ kṣīravallīṣu

Compound kṣīravalli - kṣīravallī -

Adverb -kṣīravalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria