Declension table of ?kṣīravaha

Deva

MasculineSingularDualPlural
Nominativekṣīravahaḥ kṣīravahau kṣīravahāḥ
Vocativekṣīravaha kṣīravahau kṣīravahāḥ
Accusativekṣīravaham kṣīravahau kṣīravahān
Instrumentalkṣīravaheṇa kṣīravahābhyām kṣīravahaiḥ kṣīravahebhiḥ
Dativekṣīravahāya kṣīravahābhyām kṣīravahebhyaḥ
Ablativekṣīravahāt kṣīravahābhyām kṣīravahebhyaḥ
Genitivekṣīravahasya kṣīravahayoḥ kṣīravahāṇām
Locativekṣīravahe kṣīravahayoḥ kṣīravaheṣu

Compound kṣīravaha -

Adverb -kṣīravaham -kṣīravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria