Declension table of ?kṣīravāridhi

Deva

MasculineSingularDualPlural
Nominativekṣīravāridhiḥ kṣīravāridhī kṣīravāridhayaḥ
Vocativekṣīravāridhe kṣīravāridhī kṣīravāridhayaḥ
Accusativekṣīravāridhim kṣīravāridhī kṣīravāridhīn
Instrumentalkṣīravāridhinā kṣīravāridhibhyām kṣīravāridhibhiḥ
Dativekṣīravāridhaye kṣīravāridhibhyām kṣīravāridhibhyaḥ
Ablativekṣīravāridheḥ kṣīravāridhibhyām kṣīravāridhibhyaḥ
Genitivekṣīravāridheḥ kṣīravāridhyoḥ kṣīravāridhīnām
Locativekṣīravāridhau kṣīravāridhyoḥ kṣīravāridhiṣu

Compound kṣīravāridhi -

Adverb -kṣīravāridhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria