Declension table of ?kṣīravṛkṣa

Deva

MasculineSingularDualPlural
Nominativekṣīravṛkṣaḥ kṣīravṛkṣau kṣīravṛkṣāḥ
Vocativekṣīravṛkṣa kṣīravṛkṣau kṣīravṛkṣāḥ
Accusativekṣīravṛkṣam kṣīravṛkṣau kṣīravṛkṣān
Instrumentalkṣīravṛkṣeṇa kṣīravṛkṣābhyām kṣīravṛkṣaiḥ kṣīravṛkṣebhiḥ
Dativekṣīravṛkṣāya kṣīravṛkṣābhyām kṣīravṛkṣebhyaḥ
Ablativekṣīravṛkṣāt kṣīravṛkṣābhyām kṣīravṛkṣebhyaḥ
Genitivekṣīravṛkṣasya kṣīravṛkṣayoḥ kṣīravṛkṣāṇām
Locativekṣīravṛkṣe kṣīravṛkṣayoḥ kṣīravṛkṣeṣu

Compound kṣīravṛkṣa -

Adverb -kṣīravṛkṣam -kṣīravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria