Declension table of ?kṣīratoyadhi

Deva

MasculineSingularDualPlural
Nominativekṣīratoyadhiḥ kṣīratoyadhī kṣīratoyadhayaḥ
Vocativekṣīratoyadhe kṣīratoyadhī kṣīratoyadhayaḥ
Accusativekṣīratoyadhim kṣīratoyadhī kṣīratoyadhīn
Instrumentalkṣīratoyadhinā kṣīratoyadhibhyām kṣīratoyadhibhiḥ
Dativekṣīratoyadhaye kṣīratoyadhibhyām kṣīratoyadhibhyaḥ
Ablativekṣīratoyadheḥ kṣīratoyadhibhyām kṣīratoyadhibhyaḥ
Genitivekṣīratoyadheḥ kṣīratoyadhyoḥ kṣīratoyadhīnām
Locativekṣīratoyadhau kṣīratoyadhyoḥ kṣīratoyadhiṣu

Compound kṣīratoyadhi -

Adverb -kṣīratoyadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria