Declension table of ?kṣīrataru

Deva

MasculineSingularDualPlural
Nominativekṣīrataruḥ kṣīratarū kṣīrataravaḥ
Vocativekṣīrataro kṣīratarū kṣīrataravaḥ
Accusativekṣīratarum kṣīratarū kṣīratarūn
Instrumentalkṣīrataruṇā kṣīratarubhyām kṣīratarubhiḥ
Dativekṣīratarave kṣīratarubhyām kṣīratarubhyaḥ
Ablativekṣīrataroḥ kṣīratarubhyām kṣīratarubhyaḥ
Genitivekṣīrataroḥ kṣīratarvoḥ kṣīratarūṇām
Locativekṣīratarau kṣīratarvoḥ kṣīrataruṣu

Compound kṣīrataru -

Adverb -kṣīrataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria