Declension table of ?kṣīrataila

Deva

NeuterSingularDualPlural
Nominativekṣīratailam kṣīrataile kṣīratailāni
Vocativekṣīrataila kṣīrataile kṣīratailāni
Accusativekṣīratailam kṣīrataile kṣīratailāni
Instrumentalkṣīratailena kṣīratailābhyām kṣīratailaiḥ
Dativekṣīratailāya kṣīratailābhyām kṣīratailebhyaḥ
Ablativekṣīratailāt kṣīratailābhyām kṣīratailebhyaḥ
Genitivekṣīratailasya kṣīratailayoḥ kṣīratailānām
Locativekṣīrataile kṣīratailayoḥ kṣīrataileṣu

Compound kṣīrataila -

Adverb -kṣīratailam -kṣīratailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria