Declension table of ?kṣīrasrāva

Deva

MasculineSingularDualPlural
Nominativekṣīrasrāvaḥ kṣīrasrāvau kṣīrasrāvāḥ
Vocativekṣīrasrāva kṣīrasrāvau kṣīrasrāvāḥ
Accusativekṣīrasrāvam kṣīrasrāvau kṣīrasrāvān
Instrumentalkṣīrasrāveṇa kṣīrasrāvābhyām kṣīrasrāvaiḥ kṣīrasrāvebhiḥ
Dativekṣīrasrāvāya kṣīrasrāvābhyām kṣīrasrāvebhyaḥ
Ablativekṣīrasrāvāt kṣīrasrāvābhyām kṣīrasrāvebhyaḥ
Genitivekṣīrasrāvasya kṣīrasrāvayoḥ kṣīrasrāvāṇām
Locativekṣīrasrāve kṣīrasrāvayoḥ kṣīrasrāveṣu

Compound kṣīrasrāva -

Adverb -kṣīrasrāvam -kṣīrasrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria