Declension table of ?kṣīrasarpis

Deva

NeuterSingularDualPlural
Nominativekṣīrasarpiḥ kṣīrasarpiṣī kṣīrasarpīṃṣi
Vocativekṣīrasarpiḥ kṣīrasarpiṣī kṣīrasarpīṃṣi
Accusativekṣīrasarpiḥ kṣīrasarpiṣī kṣīrasarpīṃṣi
Instrumentalkṣīrasarpiṣā kṣīrasarpirbhyām kṣīrasarpirbhiḥ
Dativekṣīrasarpiṣe kṣīrasarpirbhyām kṣīrasarpirbhyaḥ
Ablativekṣīrasarpiṣaḥ kṣīrasarpirbhyām kṣīrasarpirbhyaḥ
Genitivekṣīrasarpiṣaḥ kṣīrasarpiṣoḥ kṣīrasarpiṣām
Locativekṣīrasarpiṣi kṣīrasarpiṣoḥ kṣīrasarpiḥṣu

Compound kṣīrasarpis -

Adverb -kṣīrasarpis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria