Declension table of ?kṣīrasamudra

Deva

MasculineSingularDualPlural
Nominativekṣīrasamudraḥ kṣīrasamudrau kṣīrasamudrāḥ
Vocativekṣīrasamudra kṣīrasamudrau kṣīrasamudrāḥ
Accusativekṣīrasamudram kṣīrasamudrau kṣīrasamudrān
Instrumentalkṣīrasamudreṇa kṣīrasamudrābhyām kṣīrasamudraiḥ kṣīrasamudrebhiḥ
Dativekṣīrasamudrāya kṣīrasamudrābhyām kṣīrasamudrebhyaḥ
Ablativekṣīrasamudrāt kṣīrasamudrābhyām kṣīrasamudrebhyaḥ
Genitivekṣīrasamudrasya kṣīrasamudrayoḥ kṣīrasamudrāṇām
Locativekṣīrasamudre kṣīrasamudrayoḥ kṣīrasamudreṣu

Compound kṣīrasamudra -

Adverb -kṣīrasamudram -kṣīrasamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria