Declension table of ?kṣīrasambhava

Deva

NeuterSingularDualPlural
Nominativekṣīrasambhavam kṣīrasambhave kṣīrasambhavāni
Vocativekṣīrasambhava kṣīrasambhave kṣīrasambhavāni
Accusativekṣīrasambhavam kṣīrasambhave kṣīrasambhavāni
Instrumentalkṣīrasambhavena kṣīrasambhavābhyām kṣīrasambhavaiḥ
Dativekṣīrasambhavāya kṣīrasambhavābhyām kṣīrasambhavebhyaḥ
Ablativekṣīrasambhavāt kṣīrasambhavābhyām kṣīrasambhavebhyaḥ
Genitivekṣīrasambhavasya kṣīrasambhavayoḥ kṣīrasambhavānām
Locativekṣīrasambhave kṣīrasambhavayoḥ kṣīrasambhaveṣu

Compound kṣīrasambhava -

Adverb -kṣīrasambhavam -kṣīrasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria