Declension table of ?kṣīrasāgarasutā

Deva

FeminineSingularDualPlural
Nominativekṣīrasāgarasutā kṣīrasāgarasute kṣīrasāgarasutāḥ
Vocativekṣīrasāgarasute kṣīrasāgarasute kṣīrasāgarasutāḥ
Accusativekṣīrasāgarasutām kṣīrasāgarasute kṣīrasāgarasutāḥ
Instrumentalkṣīrasāgarasutayā kṣīrasāgarasutābhyām kṣīrasāgarasutābhiḥ
Dativekṣīrasāgarasutāyai kṣīrasāgarasutābhyām kṣīrasāgarasutābhyaḥ
Ablativekṣīrasāgarasutāyāḥ kṣīrasāgarasutābhyām kṣīrasāgarasutābhyaḥ
Genitivekṣīrasāgarasutāyāḥ kṣīrasāgarasutayoḥ kṣīrasāgarasutānām
Locativekṣīrasāgarasutāyām kṣīrasāgarasutayoḥ kṣīrasāgarasutāsu

Adverb -kṣīrasāgarasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria