Declension table of ?kṣīrasāgara

Deva

MasculineSingularDualPlural
Nominativekṣīrasāgaraḥ kṣīrasāgarau kṣīrasāgarāḥ
Vocativekṣīrasāgara kṣīrasāgarau kṣīrasāgarāḥ
Accusativekṣīrasāgaram kṣīrasāgarau kṣīrasāgarān
Instrumentalkṣīrasāgareṇa kṣīrasāgarābhyām kṣīrasāgaraiḥ kṣīrasāgarebhiḥ
Dativekṣīrasāgarāya kṣīrasāgarābhyām kṣīrasāgarebhyaḥ
Ablativekṣīrasāgarāt kṣīrasāgarābhyām kṣīrasāgarebhyaḥ
Genitivekṣīrasāgarasya kṣīrasāgarayoḥ kṣīrasāgarāṇām
Locativekṣīrasāgare kṣīrasāgarayoḥ kṣīrasāgareṣu

Compound kṣīrasāgara -

Adverb -kṣīrasāgaram -kṣīrasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria