Declension table of ?kṣīrasantānikā

Deva

FeminineSingularDualPlural
Nominativekṣīrasantānikā kṣīrasantānike kṣīrasantānikāḥ
Vocativekṣīrasantānike kṣīrasantānike kṣīrasantānikāḥ
Accusativekṣīrasantānikām kṣīrasantānike kṣīrasantānikāḥ
Instrumentalkṣīrasantānikayā kṣīrasantānikābhyām kṣīrasantānikābhiḥ
Dativekṣīrasantānikāyai kṣīrasantānikābhyām kṣīrasantānikābhyaḥ
Ablativekṣīrasantānikāyāḥ kṣīrasantānikābhyām kṣīrasantānikābhyaḥ
Genitivekṣīrasantānikāyāḥ kṣīrasantānikayoḥ kṣīrasantānikānām
Locativekṣīrasantānikāyām kṣīrasantānikayoḥ kṣīrasantānikāsu

Adverb -kṣīrasantānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria